| Singular | Dual | Plural |
Nominativo |
नगश्रेष्ठः
nagaśreṣṭhaḥ
|
नगश्रेष्ठौ
nagaśreṣṭhau
|
नगश्रेष्ठाः
nagaśreṣṭhāḥ
|
Vocativo |
नगश्रेष्ठ
nagaśreṣṭha
|
नगश्रेष्ठौ
nagaśreṣṭhau
|
नगश्रेष्ठाः
nagaśreṣṭhāḥ
|
Acusativo |
नगश्रेष्ठम्
nagaśreṣṭham
|
नगश्रेष्ठौ
nagaśreṣṭhau
|
नगश्रेष्ठान्
nagaśreṣṭhān
|
Instrumental |
नगश्रेष्ठेन
nagaśreṣṭhena
|
नगश्रेष्ठाभ्याम्
nagaśreṣṭhābhyām
|
नगश्रेष्ठैः
nagaśreṣṭhaiḥ
|
Dativo |
नगश्रेष्ठाय
nagaśreṣṭhāya
|
नगश्रेष्ठाभ्याम्
nagaśreṣṭhābhyām
|
नगश्रेष्ठेभ्यः
nagaśreṣṭhebhyaḥ
|
Ablativo |
नगश्रेष्ठात्
nagaśreṣṭhāt
|
नगश्रेष्ठाभ्याम्
nagaśreṣṭhābhyām
|
नगश्रेष्ठेभ्यः
nagaśreṣṭhebhyaḥ
|
Genitivo |
नगश्रेष्ठस्य
nagaśreṣṭhasya
|
नगश्रेष्ठयोः
nagaśreṣṭhayoḥ
|
नगश्रेष्ठानाम्
nagaśreṣṭhānām
|
Locativo |
नगश्रेष्ठे
nagaśreṣṭhe
|
नगश्रेष्ठयोः
nagaśreṣṭhayoḥ
|
नगश्रेष्ठेषु
nagaśreṣṭheṣu
|