Sanskrit tools

Sanskrit declension


Declension of नगाटन nagāṭana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगाटनः nagāṭanaḥ
नगाटनौ nagāṭanau
नगाटनाः nagāṭanāḥ
Vocative नगाटन nagāṭana
नगाटनौ nagāṭanau
नगाटनाः nagāṭanāḥ
Accusative नगाटनम् nagāṭanam
नगाटनौ nagāṭanau
नगाटनान् nagāṭanān
Instrumental नगाटनेन nagāṭanena
नगाटनाभ्याम् nagāṭanābhyām
नगाटनैः nagāṭanaiḥ
Dative नगाटनाय nagāṭanāya
नगाटनाभ्याम् nagāṭanābhyām
नगाटनेभ्यः nagāṭanebhyaḥ
Ablative नगाटनात् nagāṭanāt
नगाटनाभ्याम् nagāṭanābhyām
नगाटनेभ्यः nagāṭanebhyaḥ
Genitive नगाटनस्य nagāṭanasya
नगाटनयोः nagāṭanayoḥ
नगाटनानाम् nagāṭanānām
Locative नगाटने nagāṭane
नगाटनयोः nagāṭanayoḥ
नगाटनेषु nagāṭaneṣu