Singular | Dual | Plural | |
Nominativo |
नगाटनः
nagāṭanaḥ |
नगाटनौ
nagāṭanau |
नगाटनाः
nagāṭanāḥ |
Vocativo |
नगाटन
nagāṭana |
नगाटनौ
nagāṭanau |
नगाटनाः
nagāṭanāḥ |
Acusativo |
नगाटनम्
nagāṭanam |
नगाटनौ
nagāṭanau |
नगाटनान्
nagāṭanān |
Instrumental |
नगाटनेन
nagāṭanena |
नगाटनाभ्याम्
nagāṭanābhyām |
नगाटनैः
nagāṭanaiḥ |
Dativo |
नगाटनाय
nagāṭanāya |
नगाटनाभ्याम्
nagāṭanābhyām |
नगाटनेभ्यः
nagāṭanebhyaḥ |
Ablativo |
नगाटनात्
nagāṭanāt |
नगाटनाभ्याम्
nagāṭanābhyām |
नगाटनेभ्यः
nagāṭanebhyaḥ |
Genitivo |
नगाटनस्य
nagāṭanasya |
नगाटनयोः
nagāṭanayoḥ |
नगाटनानाम्
nagāṭanānām |
Locativo |
नगाटने
nagāṭane |
नगाटनयोः
nagāṭanayoḥ |
नगाटनेषु
nagāṭaneṣu |