| Singular | Dual | Plural |
Nominative |
नगाधिपः
nagādhipaḥ
|
नगाधिपौ
nagādhipau
|
नगाधिपाः
nagādhipāḥ
|
Vocative |
नगाधिप
nagādhipa
|
नगाधिपौ
nagādhipau
|
नगाधिपाः
nagādhipāḥ
|
Accusative |
नगाधिपम्
nagādhipam
|
नगाधिपौ
nagādhipau
|
नगाधिपान्
nagādhipān
|
Instrumental |
नगाधिपेन
nagādhipena
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपैः
nagādhipaiḥ
|
Dative |
नगाधिपाय
nagādhipāya
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपेभ्यः
nagādhipebhyaḥ
|
Ablative |
नगाधिपात्
nagādhipāt
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपेभ्यः
nagādhipebhyaḥ
|
Genitive |
नगाधिपस्य
nagādhipasya
|
नगाधिपयोः
nagādhipayoḥ
|
नगाधिपानाम्
nagādhipānām
|
Locative |
नगाधिपे
nagādhipe
|
नगाधिपयोः
nagādhipayoḥ
|
नगाधिपेषु
nagādhipeṣu
|