| Singular | Dual | Plural |
Nominativo |
नगाधिपः
nagādhipaḥ
|
नगाधिपौ
nagādhipau
|
नगाधिपाः
nagādhipāḥ
|
Vocativo |
नगाधिप
nagādhipa
|
नगाधिपौ
nagādhipau
|
नगाधिपाः
nagādhipāḥ
|
Acusativo |
नगाधिपम्
nagādhipam
|
नगाधिपौ
nagādhipau
|
नगाधिपान्
nagādhipān
|
Instrumental |
नगाधिपेन
nagādhipena
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपैः
nagādhipaiḥ
|
Dativo |
नगाधिपाय
nagādhipāya
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपेभ्यः
nagādhipebhyaḥ
|
Ablativo |
नगाधिपात्
nagādhipāt
|
नगाधिपाभ्याम्
nagādhipābhyām
|
नगाधिपेभ्यः
nagādhipebhyaḥ
|
Genitivo |
नगाधिपस्य
nagādhipasya
|
नगाधिपयोः
nagādhipayoḥ
|
नगाधिपानाम्
nagādhipānām
|
Locativo |
नगाधिपे
nagādhipe
|
नगाधिपयोः
nagādhipayoḥ
|
नगाधिपेषु
nagādhipeṣu
|