Singular | Dual | Plural | |
Nominative |
नगारिः
nagāriḥ |
नगारी
nagārī |
नगारयः
nagārayaḥ |
Vocative |
नगारे
nagāre |
नगारी
nagārī |
नगारयः
nagārayaḥ |
Accusative |
नगारिम्
nagārim |
नगारी
nagārī |
नगारीन्
nagārīn |
Instrumental |
नगारिणा
nagāriṇā |
नगारिभ्याम्
nagāribhyām |
नगारिभिः
nagāribhiḥ |
Dative |
नगारये
nagāraye |
नगारिभ्याम्
nagāribhyām |
नगारिभ्यः
nagāribhyaḥ |
Ablative |
नगारेः
nagāreḥ |
नगारिभ्याम्
nagāribhyām |
नगारिभ्यः
nagāribhyaḥ |
Genitive |
नगारेः
nagāreḥ |
नगार्योः
nagāryoḥ |
नगारीणाम्
nagārīṇām |
Locative |
नगारौ
nagārau |
नगार्योः
nagāryoḥ |
नगारिषु
nagāriṣu |