Singular | Dual | Plural | |
Nominativo |
नगारिः
nagāriḥ |
नगारी
nagārī |
नगारयः
nagārayaḥ |
Vocativo |
नगारे
nagāre |
नगारी
nagārī |
नगारयः
nagārayaḥ |
Acusativo |
नगारिम्
nagārim |
नगारी
nagārī |
नगारीन्
nagārīn |
Instrumental |
नगारिणा
nagāriṇā |
नगारिभ्याम्
nagāribhyām |
नगारिभिः
nagāribhiḥ |
Dativo |
नगारये
nagāraye |
नगारिभ्याम्
nagāribhyām |
नगारिभ्यः
nagāribhyaḥ |
Ablativo |
नगारेः
nagāreḥ |
नगारिभ्याम्
nagāribhyām |
नगारिभ्यः
nagāribhyaḥ |
Genitivo |
नगारेः
nagāreḥ |
नगार्योः
nagāryoḥ |
नगारीणाम्
nagārīṇām |
Locativo |
नगारौ
nagārau |
नगार्योः
nagāryoḥ |
नगारिषु
nagāriṣu |