Sanskrit tools

Sanskrit declension


Declension of नगरघात nagaraghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरघातः nagaraghātaḥ
नगरघातौ nagaraghātau
नगरघाताः nagaraghātāḥ
Vocative नगरघात nagaraghāta
नगरघातौ nagaraghātau
नगरघाताः nagaraghātāḥ
Accusative नगरघातम् nagaraghātam
नगरघातौ nagaraghātau
नगरघातान् nagaraghātān
Instrumental नगरघातेन nagaraghātena
नगरघाताभ्याम् nagaraghātābhyām
नगरघातैः nagaraghātaiḥ
Dative नगरघाताय nagaraghātāya
नगरघाताभ्याम् nagaraghātābhyām
नगरघातेभ्यः nagaraghātebhyaḥ
Ablative नगरघातात् nagaraghātāt
नगरघाताभ्याम् nagaraghātābhyām
नगरघातेभ्यः nagaraghātebhyaḥ
Genitive नगरघातस्य nagaraghātasya
नगरघातयोः nagaraghātayoḥ
नगरघातानाम् nagaraghātānām
Locative नगरघाते nagaraghāte
नगरघातयोः nagaraghātayoḥ
नगरघातेषु nagaraghāteṣu