| Singular | Dual | Plural |
Nominativo |
नगरघातः
nagaraghātaḥ
|
नगरघातौ
nagaraghātau
|
नगरघाताः
nagaraghātāḥ
|
Vocativo |
नगरघात
nagaraghāta
|
नगरघातौ
nagaraghātau
|
नगरघाताः
nagaraghātāḥ
|
Acusativo |
नगरघातम्
nagaraghātam
|
नगरघातौ
nagaraghātau
|
नगरघातान्
nagaraghātān
|
Instrumental |
नगरघातेन
nagaraghātena
|
नगरघाताभ्याम्
nagaraghātābhyām
|
नगरघातैः
nagaraghātaiḥ
|
Dativo |
नगरघाताय
nagaraghātāya
|
नगरघाताभ्याम्
nagaraghātābhyām
|
नगरघातेभ्यः
nagaraghātebhyaḥ
|
Ablativo |
नगरघातात्
nagaraghātāt
|
नगरघाताभ्याम्
nagaraghātābhyām
|
नगरघातेभ्यः
nagaraghātebhyaḥ
|
Genitivo |
नगरघातस्य
nagaraghātasya
|
नगरघातयोः
nagaraghātayoḥ
|
नगरघातानाम्
nagaraghātānām
|
Locativo |
नगरघाते
nagaraghāte
|
नगरघातयोः
nagaraghātayoḥ
|
नगरघातेषु
nagaraghāteṣu
|