Sanskrit tools

Sanskrit declension


Declension of नगरचतुष्पथ nagaracatuṣpatha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरचतुष्पथः nagaracatuṣpathaḥ
नगरचतुष्पथौ nagaracatuṣpathau
नगरचतुष्पथाः nagaracatuṣpathāḥ
Vocative नगरचतुष्पथ nagaracatuṣpatha
नगरचतुष्पथौ nagaracatuṣpathau
नगरचतुष्पथाः nagaracatuṣpathāḥ
Accusative नगरचतुष्पथम् nagaracatuṣpatham
नगरचतुष्पथौ nagaracatuṣpathau
नगरचतुष्पथान् nagaracatuṣpathān
Instrumental नगरचतुष्पथेन nagaracatuṣpathena
नगरचतुष्पथाभ्याम् nagaracatuṣpathābhyām
नगरचतुष्पथैः nagaracatuṣpathaiḥ
Dative नगरचतुष्पथाय nagaracatuṣpathāya
नगरचतुष्पथाभ्याम् nagaracatuṣpathābhyām
नगरचतुष्पथेभ्यः nagaracatuṣpathebhyaḥ
Ablative नगरचतुष्पथात् nagaracatuṣpathāt
नगरचतुष्पथाभ्याम् nagaracatuṣpathābhyām
नगरचतुष्पथेभ्यः nagaracatuṣpathebhyaḥ
Genitive नगरचतुष्पथस्य nagaracatuṣpathasya
नगरचतुष्पथयोः nagaracatuṣpathayoḥ
नगरचतुष्पथानाम् nagaracatuṣpathānām
Locative नगरचतुष्पथे nagaracatuṣpathe
नगरचतुष्पथयोः nagaracatuṣpathayoḥ
नगरचतुष्पथेषु nagaracatuṣpatheṣu