| Singular | Dual | Plural |
Nominativo |
नगरचतुष्पथः
nagaracatuṣpathaḥ
|
नगरचतुष्पथौ
nagaracatuṣpathau
|
नगरचतुष्पथाः
nagaracatuṣpathāḥ
|
Vocativo |
नगरचतुष्पथ
nagaracatuṣpatha
|
नगरचतुष्पथौ
nagaracatuṣpathau
|
नगरचतुष्पथाः
nagaracatuṣpathāḥ
|
Acusativo |
नगरचतुष्पथम्
nagaracatuṣpatham
|
नगरचतुष्पथौ
nagaracatuṣpathau
|
नगरचतुष्पथान्
nagaracatuṣpathān
|
Instrumental |
नगरचतुष्पथेन
nagaracatuṣpathena
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथैः
nagaracatuṣpathaiḥ
|
Dativo |
नगरचतुष्पथाय
nagaracatuṣpathāya
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथेभ्यः
nagaracatuṣpathebhyaḥ
|
Ablativo |
नगरचतुष्पथात्
nagaracatuṣpathāt
|
नगरचतुष्पथाभ्याम्
nagaracatuṣpathābhyām
|
नगरचतुष्पथेभ्यः
nagaracatuṣpathebhyaḥ
|
Genitivo |
नगरचतुष्पथस्य
nagaracatuṣpathasya
|
नगरचतुष्पथयोः
nagaracatuṣpathayoḥ
|
नगरचतुष्पथानाम्
nagaracatuṣpathānām
|
Locativo |
नगरचतुष्पथे
nagaracatuṣpathe
|
नगरचतुष्पथयोः
nagaracatuṣpathayoḥ
|
नगरचतुष्पथेषु
nagaracatuṣpatheṣu
|