Sanskrit tools

Sanskrit declension


Declension of नगरदैवत nagaradaivata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरदैवतम् nagaradaivatam
नगरदैवते nagaradaivate
नगरदैवतानि nagaradaivatāni
Vocative नगरदैवत nagaradaivata
नगरदैवते nagaradaivate
नगरदैवतानि nagaradaivatāni
Accusative नगरदैवतम् nagaradaivatam
नगरदैवते nagaradaivate
नगरदैवतानि nagaradaivatāni
Instrumental नगरदैवतेन nagaradaivatena
नगरदैवताभ्याम् nagaradaivatābhyām
नगरदैवतैः nagaradaivataiḥ
Dative नगरदैवताय nagaradaivatāya
नगरदैवताभ्याम् nagaradaivatābhyām
नगरदैवतेभ्यः nagaradaivatebhyaḥ
Ablative नगरदैवतात् nagaradaivatāt
नगरदैवताभ्याम् nagaradaivatābhyām
नगरदैवतेभ्यः nagaradaivatebhyaḥ
Genitive नगरदैवतस्य nagaradaivatasya
नगरदैवतयोः nagaradaivatayoḥ
नगरदैवतानाम् nagaradaivatānām
Locative नगरदैवते nagaradaivate
नगरदैवतयोः nagaradaivatayoḥ
नगरदैवतेषु nagaradaivateṣu