| Singular | Dual | Plural |
Nominativo |
नगरदैवतम्
nagaradaivatam
|
नगरदैवते
nagaradaivate
|
नगरदैवतानि
nagaradaivatāni
|
Vocativo |
नगरदैवत
nagaradaivata
|
नगरदैवते
nagaradaivate
|
नगरदैवतानि
nagaradaivatāni
|
Acusativo |
नगरदैवतम्
nagaradaivatam
|
नगरदैवते
nagaradaivate
|
नगरदैवतानि
nagaradaivatāni
|
Instrumental |
नगरदैवतेन
nagaradaivatena
|
नगरदैवताभ्याम्
nagaradaivatābhyām
|
नगरदैवतैः
nagaradaivataiḥ
|
Dativo |
नगरदैवताय
nagaradaivatāya
|
नगरदैवताभ्याम्
nagaradaivatābhyām
|
नगरदैवतेभ्यः
nagaradaivatebhyaḥ
|
Ablativo |
नगरदैवतात्
nagaradaivatāt
|
नगरदैवताभ्याम्
nagaradaivatābhyām
|
नगरदैवतेभ्यः
nagaradaivatebhyaḥ
|
Genitivo |
नगरदैवतस्य
nagaradaivatasya
|
नगरदैवतयोः
nagaradaivatayoḥ
|
नगरदैवतानाम्
nagaradaivatānām
|
Locativo |
नगरदैवते
nagaradaivate
|
नगरदैवतयोः
nagaradaivatayoḥ
|
नगरदैवतेषु
nagaradaivateṣu
|