| Singular | Dual | Plural |
Nominative |
नगरमाली
nagaramālī
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Vocative |
नगरमालिन्
nagaramālin
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Accusative |
नगरमालिनम्
nagaramālinam
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Instrumental |
नगरमालिना
nagaramālinā
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभिः
nagaramālibhiḥ
|
Dative |
नगरमालिने
nagaramāline
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभ्यः
nagaramālibhyaḥ
|
Ablative |
नगरमालिनः
nagaramālinaḥ
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभ्यः
nagaramālibhyaḥ
|
Genitive |
नगरमालिनः
nagaramālinaḥ
|
नगरमालिनोः
nagaramālinoḥ
|
नगरमालिनाम्
nagaramālinām
|
Locative |
नगरमालिनि
nagaramālini
|
नगरमालिनोः
nagaramālinoḥ
|
नगरमालिषु
nagaramāliṣu
|