| Singular | Dual | Plural |
Nominativo |
नगरमाली
nagaramālī
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Vocativo |
नगरमालिन्
nagaramālin
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Acusativo |
नगरमालिनम्
nagaramālinam
|
नगरमालिनौ
nagaramālinau
|
नगरमालिनः
nagaramālinaḥ
|
Instrumental |
नगरमालिना
nagaramālinā
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभिः
nagaramālibhiḥ
|
Dativo |
नगरमालिने
nagaramāline
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभ्यः
nagaramālibhyaḥ
|
Ablativo |
नगरमालिनः
nagaramālinaḥ
|
नगरमालिभ्याम्
nagaramālibhyām
|
नगरमालिभ्यः
nagaramālibhyaḥ
|
Genitivo |
नगरमालिनः
nagaramālinaḥ
|
नगरमालिनोः
nagaramālinoḥ
|
नगरमालिनाम्
nagaramālinām
|
Locativo |
नगरमालिनि
nagaramālini
|
नगरमालिनोः
nagaramālinoḥ
|
नगरमालिषु
nagaramāliṣu
|