Sanskrit tools

Sanskrit declension


Declension of नगररक्षाधिकृत nagararakṣādhikṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगररक्षाधिकृतः nagararakṣādhikṛtaḥ
नगररक्षाधिकृतौ nagararakṣādhikṛtau
नगररक्षाधिकृताः nagararakṣādhikṛtāḥ
Vocative नगररक्षाधिकृत nagararakṣādhikṛta
नगररक्षाधिकृतौ nagararakṣādhikṛtau
नगररक्षाधिकृताः nagararakṣādhikṛtāḥ
Accusative नगररक्षाधिकृतम् nagararakṣādhikṛtam
नगररक्षाधिकृतौ nagararakṣādhikṛtau
नगररक्षाधिकृतान् nagararakṣādhikṛtān
Instrumental नगररक्षाधिकृतेन nagararakṣādhikṛtena
नगररक्षाधिकृताभ्याम् nagararakṣādhikṛtābhyām
नगररक्षाधिकृतैः nagararakṣādhikṛtaiḥ
Dative नगररक्षाधिकृताय nagararakṣādhikṛtāya
नगररक्षाधिकृताभ्याम् nagararakṣādhikṛtābhyām
नगररक्षाधिकृतेभ्यः nagararakṣādhikṛtebhyaḥ
Ablative नगररक्षाधिकृतात् nagararakṣādhikṛtāt
नगररक्षाधिकृताभ्याम् nagararakṣādhikṛtābhyām
नगररक्षाधिकृतेभ्यः nagararakṣādhikṛtebhyaḥ
Genitive नगररक्षाधिकृतस्य nagararakṣādhikṛtasya
नगररक्षाधिकृतयोः nagararakṣādhikṛtayoḥ
नगररक्षाधिकृतानाम् nagararakṣādhikṛtānām
Locative नगररक्षाधिकृते nagararakṣādhikṛte
नगररक्षाधिकृतयोः nagararakṣādhikṛtayoḥ
नगररक्षाधिकृतेषु nagararakṣādhikṛteṣu