| Singular | Dual | Plural |
Nominativo |
नगररक्षाधिकृतः
nagararakṣādhikṛtaḥ
|
नगररक्षाधिकृतौ
nagararakṣādhikṛtau
|
नगररक्षाधिकृताः
nagararakṣādhikṛtāḥ
|
Vocativo |
नगररक्षाधिकृत
nagararakṣādhikṛta
|
नगररक्षाधिकृतौ
nagararakṣādhikṛtau
|
नगररक्षाधिकृताः
nagararakṣādhikṛtāḥ
|
Acusativo |
नगररक्षाधिकृतम्
nagararakṣādhikṛtam
|
नगररक्षाधिकृतौ
nagararakṣādhikṛtau
|
नगररक्षाधिकृतान्
nagararakṣādhikṛtān
|
Instrumental |
नगररक्षाधिकृतेन
nagararakṣādhikṛtena
|
नगररक्षाधिकृताभ्याम्
nagararakṣādhikṛtābhyām
|
नगररक्षाधिकृतैः
nagararakṣādhikṛtaiḥ
|
Dativo |
नगररक्षाधिकृताय
nagararakṣādhikṛtāya
|
नगररक्षाधिकृताभ्याम्
nagararakṣādhikṛtābhyām
|
नगररक्षाधिकृतेभ्यः
nagararakṣādhikṛtebhyaḥ
|
Ablativo |
नगररक्षाधिकृतात्
nagararakṣādhikṛtāt
|
नगररक्षाधिकृताभ्याम्
nagararakṣādhikṛtābhyām
|
नगररक्षाधिकृतेभ्यः
nagararakṣādhikṛtebhyaḥ
|
Genitivo |
नगररक्षाधिकृतस्य
nagararakṣādhikṛtasya
|
नगररक्षाधिकृतयोः
nagararakṣādhikṛtayoḥ
|
नगररक्षाधिकृतानाम्
nagararakṣādhikṛtānām
|
Locativo |
नगररक्षाधिकृते
nagararakṣādhikṛte
|
नगररक्षाधिकृतयोः
nagararakṣādhikṛtayoḥ
|
नगररक्षाधिकृतेषु
nagararakṣādhikṛteṣu
|