Sanskrit tools

Sanskrit declension


Declension of नगराधिकृत nagarādhikṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगराधिकृतः nagarādhikṛtaḥ
नगराधिकृतौ nagarādhikṛtau
नगराधिकृताः nagarādhikṛtāḥ
Vocative नगराधिकृत nagarādhikṛta
नगराधिकृतौ nagarādhikṛtau
नगराधिकृताः nagarādhikṛtāḥ
Accusative नगराधिकृतम् nagarādhikṛtam
नगराधिकृतौ nagarādhikṛtau
नगराधिकृतान् nagarādhikṛtān
Instrumental नगराधिकृतेन nagarādhikṛtena
नगराधिकृताभ्याम् nagarādhikṛtābhyām
नगराधिकृतैः nagarādhikṛtaiḥ
Dative नगराधिकृताय nagarādhikṛtāya
नगराधिकृताभ्याम् nagarādhikṛtābhyām
नगराधिकृतेभ्यः nagarādhikṛtebhyaḥ
Ablative नगराधिकृतात् nagarādhikṛtāt
नगराधिकृताभ्याम् nagarādhikṛtābhyām
नगराधिकृतेभ्यः nagarādhikṛtebhyaḥ
Genitive नगराधिकृतस्य nagarādhikṛtasya
नगराधिकृतयोः nagarādhikṛtayoḥ
नगराधिकृतानाम् nagarādhikṛtānām
Locative नगराधिकृते nagarādhikṛte
नगराधिकृतयोः nagarādhikṛtayoḥ
नगराधिकृतेषु nagarādhikṛteṣu