| Singular | Dual | Plural |
Nominativo |
नगराधिकृतः
nagarādhikṛtaḥ
|
नगराधिकृतौ
nagarādhikṛtau
|
नगराधिकृताः
nagarādhikṛtāḥ
|
Vocativo |
नगराधिकृत
nagarādhikṛta
|
नगराधिकृतौ
nagarādhikṛtau
|
नगराधिकृताः
nagarādhikṛtāḥ
|
Acusativo |
नगराधिकृतम्
nagarādhikṛtam
|
नगराधिकृतौ
nagarādhikṛtau
|
नगराधिकृतान्
nagarādhikṛtān
|
Instrumental |
नगराधिकृतेन
nagarādhikṛtena
|
नगराधिकृताभ्याम्
nagarādhikṛtābhyām
|
नगराधिकृतैः
nagarādhikṛtaiḥ
|
Dativo |
नगराधिकृताय
nagarādhikṛtāya
|
नगराधिकृताभ्याम्
nagarādhikṛtābhyām
|
नगराधिकृतेभ्यः
nagarādhikṛtebhyaḥ
|
Ablativo |
नगराधिकृतात्
nagarādhikṛtāt
|
नगराधिकृताभ्याम्
nagarādhikṛtābhyām
|
नगराधिकृतेभ्यः
nagarādhikṛtebhyaḥ
|
Genitivo |
नगराधिकृतस्य
nagarādhikṛtasya
|
नगराधिकृतयोः
nagarādhikṛtayoḥ
|
नगराधिकृतानाम्
nagarādhikṛtānām
|
Locativo |
नगराधिकृते
nagarādhikṛte
|
नगराधिकृतयोः
nagarādhikṛtayoḥ
|
नगराधिकृतेषु
nagarādhikṛteṣu
|