| Singular | Dual | Plural |
Nominative |
नगरोत्था
nagarotthā
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Vocative |
नगरोत्थे
nagarotthe
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Accusative |
नगरोत्थाम्
nagarotthām
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Instrumental |
नगरोत्थया
nagarotthayā
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभिः
nagarotthābhiḥ
|
Dative |
नगरोत्थायै
nagarotthāyai
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभ्यः
nagarotthābhyaḥ
|
Ablative |
नगरोत्थायाः
nagarotthāyāḥ
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभ्यः
nagarotthābhyaḥ
|
Genitive |
नगरोत्थायाः
nagarotthāyāḥ
|
नगरोत्थयोः
nagarotthayoḥ
|
नगरोत्थानाम्
nagarotthānām
|
Locative |
नगरोत्थायाम्
nagarotthāyām
|
नगरोत्थयोः
nagarotthayoḥ
|
नगरोत्थासु
nagarotthāsu
|