| Singular | Dual | Plural |
Nominativo |
नगरोत्था
nagarotthā
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Vocativo |
नगरोत्थे
nagarotthe
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Acusativo |
नगरोत्थाम्
nagarotthām
|
नगरोत्थे
nagarotthe
|
नगरोत्थाः
nagarotthāḥ
|
Instrumental |
नगरोत्थया
nagarotthayā
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभिः
nagarotthābhiḥ
|
Dativo |
नगरोत्थायै
nagarotthāyai
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभ्यः
nagarotthābhyaḥ
|
Ablativo |
नगरोत्थायाः
nagarotthāyāḥ
|
नगरोत्थाभ्याम्
nagarotthābhyām
|
नगरोत्थाभ्यः
nagarotthābhyaḥ
|
Genitivo |
नगरोत्थायाः
nagarotthāyāḥ
|
नगरोत्थयोः
nagarotthayoḥ
|
नगरोत्थानाम्
nagarotthānām
|
Locativo |
नगरोत्थायाम्
nagarotthāyām
|
नगरोत्थयोः
nagarotthayoḥ
|
नगरोत्थासु
nagarotthāsu
|