Sanskrit tools

Sanskrit declension


Declension of नगरोपान्त nagaropānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नगरोपान्तम् nagaropāntam
नगरोपान्ते nagaropānte
नगरोपान्तानि nagaropāntāni
Vocative नगरोपान्त nagaropānta
नगरोपान्ते nagaropānte
नगरोपान्तानि nagaropāntāni
Accusative नगरोपान्तम् nagaropāntam
नगरोपान्ते nagaropānte
नगरोपान्तानि nagaropāntāni
Instrumental नगरोपान्तेन nagaropāntena
नगरोपान्ताभ्याम् nagaropāntābhyām
नगरोपान्तैः nagaropāntaiḥ
Dative नगरोपान्ताय nagaropāntāya
नगरोपान्ताभ्याम् nagaropāntābhyām
नगरोपान्तेभ्यः nagaropāntebhyaḥ
Ablative नगरोपान्तात् nagaropāntāt
नगरोपान्ताभ्याम् nagaropāntābhyām
नगरोपान्तेभ्यः nagaropāntebhyaḥ
Genitive नगरोपान्तस्य nagaropāntasya
नगरोपान्तयोः nagaropāntayoḥ
नगरोपान्तानाम् nagaropāntānām
Locative नगरोपान्ते nagaropānte
नगरोपान्तयोः nagaropāntayoḥ
नगरोपान्तेषु nagaropānteṣu