| Singular | Dual | Plural |
Nominativo |
नगरोपान्तम्
nagaropāntam
|
नगरोपान्ते
nagaropānte
|
नगरोपान्तानि
nagaropāntāni
|
Vocativo |
नगरोपान्त
nagaropānta
|
नगरोपान्ते
nagaropānte
|
नगरोपान्तानि
nagaropāntāni
|
Acusativo |
नगरोपान्तम्
nagaropāntam
|
नगरोपान्ते
nagaropānte
|
नगरोपान्तानि
nagaropāntāni
|
Instrumental |
नगरोपान्तेन
nagaropāntena
|
नगरोपान्ताभ्याम्
nagaropāntābhyām
|
नगरोपान्तैः
nagaropāntaiḥ
|
Dativo |
नगरोपान्ताय
nagaropāntāya
|
नगरोपान्ताभ्याम्
nagaropāntābhyām
|
नगरोपान्तेभ्यः
nagaropāntebhyaḥ
|
Ablativo |
नगरोपान्तात्
nagaropāntāt
|
नगरोपान्ताभ्याम्
nagaropāntābhyām
|
नगरोपान्तेभ्यः
nagaropāntebhyaḥ
|
Genitivo |
नगरोपान्तस्य
nagaropāntasya
|
नगरोपान्तयोः
nagaropāntayoḥ
|
नगरोपान्तानाम्
nagaropāntānām
|
Locativo |
नगरोपान्ते
nagaropānte
|
नगरोपान्तयोः
nagaropāntayoḥ
|
नगरोपान्तेषु
nagaropānteṣu
|