| Singular | Dual | Plural |
Nominative |
नघारिषः
naghāriṣaḥ
|
नघारिषौ
naghāriṣau
|
नघारिषाः
naghāriṣāḥ
|
Vocative |
नघारिष
naghāriṣa
|
नघारिषौ
naghāriṣau
|
नघारिषाः
naghāriṣāḥ
|
Accusative |
नघारिषम्
naghāriṣam
|
नघारिषौ
naghāriṣau
|
नघारिषान्
naghāriṣān
|
Instrumental |
नघारिषेण
naghāriṣeṇa
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषैः
naghāriṣaiḥ
|
Dative |
नघारिषाय
naghāriṣāya
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषेभ्यः
naghāriṣebhyaḥ
|
Ablative |
नघारिषात्
naghāriṣāt
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषेभ्यः
naghāriṣebhyaḥ
|
Genitive |
नघारिषस्य
naghāriṣasya
|
नघारिषयोः
naghāriṣayoḥ
|
नघारिषाणाम्
naghāriṣāṇām
|
Locative |
नघारिषे
naghāriṣe
|
नघारिषयोः
naghāriṣayoḥ
|
नघारिषेषु
naghāriṣeṣu
|