| Singular | Dual | Plural |
Nominativo |
नघारिषः
naghāriṣaḥ
|
नघारिषौ
naghāriṣau
|
नघारिषाः
naghāriṣāḥ
|
Vocativo |
नघारिष
naghāriṣa
|
नघारिषौ
naghāriṣau
|
नघारिषाः
naghāriṣāḥ
|
Acusativo |
नघारिषम्
naghāriṣam
|
नघारिषौ
naghāriṣau
|
नघारिषान्
naghāriṣān
|
Instrumental |
नघारिषेण
naghāriṣeṇa
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषैः
naghāriṣaiḥ
|
Dativo |
नघारिषाय
naghāriṣāya
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषेभ्यः
naghāriṣebhyaḥ
|
Ablativo |
नघारिषात्
naghāriṣāt
|
नघारिषाभ्याम्
naghāriṣābhyām
|
नघारिषेभ्यः
naghāriṣebhyaḥ
|
Genitivo |
नघारिषस्य
naghāriṣasya
|
नघारिषयोः
naghāriṣayoḥ
|
नघारिषाणाम्
naghāriṣāṇām
|
Locativo |
नघारिषे
naghāriṣe
|
नघारिषयोः
naghāriṣayoḥ
|
नघारिषेषु
naghāriṣeṣu
|