Singular | Dual | Plural | |
Nominative |
नग्ना
nagnā |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Vocative |
नग्ने
nagne |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Accusative |
नग्नाम्
nagnām |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Instrumental |
नग्नया
nagnayā |
नग्नाभ्याम्
nagnābhyām |
नग्नाभिः
nagnābhiḥ |
Dative |
नग्नायै
nagnāyai |
नग्नाभ्याम्
nagnābhyām |
नग्नाभ्यः
nagnābhyaḥ |
Ablative |
नग्नायाः
nagnāyāḥ |
नग्नाभ्याम्
nagnābhyām |
नग्नाभ्यः
nagnābhyaḥ |
Genitive |
नग्नायाः
nagnāyāḥ |
नग्नयोः
nagnayoḥ |
नग्नानाम्
nagnānām |
Locative |
नग्नायाम्
nagnāyām |
नग्नयोः
nagnayoḥ |
नग्नासु
nagnāsu |