Singular | Dual | Plural | |
Nominativo |
नग्ना
nagnā |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Vocativo |
नग्ने
nagne |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Acusativo |
नग्नाम्
nagnām |
नग्ने
nagne |
नग्नाः
nagnāḥ |
Instrumental |
नग्नया
nagnayā |
नग्नाभ्याम्
nagnābhyām |
नग्नाभिः
nagnābhiḥ |
Dativo |
नग्नायै
nagnāyai |
नग्नाभ्याम्
nagnābhyām |
नग्नाभ्यः
nagnābhyaḥ |
Ablativo |
नग्नायाः
nagnāyāḥ |
नग्नाभ्याम्
nagnābhyām |
नग्नाभ्यः
nagnābhyaḥ |
Genitivo |
नग्नायाः
nagnāyāḥ |
नग्नयोः
nagnayoḥ |
नग्नानाम्
nagnānām |
Locativo |
नग्नायाम्
nagnāyām |
नग्नयोः
nagnayoḥ |
नग्नासु
nagnāsu |