Sanskrit tools

Sanskrit declension


Declension of नग्नंकरण nagnaṁkaraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नंकरणः nagnaṁkaraṇaḥ
नग्नंकरणौ nagnaṁkaraṇau
नग्नंकरणाः nagnaṁkaraṇāḥ
Vocative नग्नंकरण nagnaṁkaraṇa
नग्नंकरणौ nagnaṁkaraṇau
नग्नंकरणाः nagnaṁkaraṇāḥ
Accusative नग्नंकरणम् nagnaṁkaraṇam
नग्नंकरणौ nagnaṁkaraṇau
नग्नंकरणान् nagnaṁkaraṇān
Instrumental नग्नंकरणेन nagnaṁkaraṇena
नग्नंकरणाभ्याम् nagnaṁkaraṇābhyām
नग्नंकरणैः nagnaṁkaraṇaiḥ
Dative नग्नंकरणाय nagnaṁkaraṇāya
नग्नंकरणाभ्याम् nagnaṁkaraṇābhyām
नग्नंकरणेभ्यः nagnaṁkaraṇebhyaḥ
Ablative नग्नंकरणात् nagnaṁkaraṇāt
नग्नंकरणाभ्याम् nagnaṁkaraṇābhyām
नग्नंकरणेभ्यः nagnaṁkaraṇebhyaḥ
Genitive नग्नंकरणस्य nagnaṁkaraṇasya
नग्नंकरणयोः nagnaṁkaraṇayoḥ
नग्नंकरणानाम् nagnaṁkaraṇānām
Locative नग्नंकरणे nagnaṁkaraṇe
नग्नंकरणयोः nagnaṁkaraṇayoḥ
नग्नंकरणेषु nagnaṁkaraṇeṣu