| Singular | Dual | Plural |
Nominativo |
नग्नंकरणः
nagnaṁkaraṇaḥ
|
नग्नंकरणौ
nagnaṁkaraṇau
|
नग्नंकरणाः
nagnaṁkaraṇāḥ
|
Vocativo |
नग्नंकरण
nagnaṁkaraṇa
|
नग्नंकरणौ
nagnaṁkaraṇau
|
नग्नंकरणाः
nagnaṁkaraṇāḥ
|
Acusativo |
नग्नंकरणम्
nagnaṁkaraṇam
|
नग्नंकरणौ
nagnaṁkaraṇau
|
नग्नंकरणान्
nagnaṁkaraṇān
|
Instrumental |
नग्नंकरणेन
nagnaṁkaraṇena
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणैः
nagnaṁkaraṇaiḥ
|
Dativo |
नग्नंकरणाय
nagnaṁkaraṇāya
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणेभ्यः
nagnaṁkaraṇebhyaḥ
|
Ablativo |
नग्नंकरणात्
nagnaṁkaraṇāt
|
नग्नंकरणाभ्याम्
nagnaṁkaraṇābhyām
|
नग्नंकरणेभ्यः
nagnaṁkaraṇebhyaḥ
|
Genitivo |
नग्नंकरणस्य
nagnaṁkaraṇasya
|
नग्नंकरणयोः
nagnaṁkaraṇayoḥ
|
नग्नंकरणानाम्
nagnaṁkaraṇānām
|
Locativo |
नग्नंकरणे
nagnaṁkaraṇe
|
नग्नंकरणयोः
nagnaṁkaraṇayoḥ
|
नग्नंकरणेषु
nagnaṁkaraṇeṣu
|