Singular | Dual | Plural | |
Nominative |
नग्नता
nagnatā |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Vocative |
नग्नते
nagnate |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Accusative |
नग्नताम्
nagnatām |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Instrumental |
नग्नतया
nagnatayā |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभिः
nagnatābhiḥ |
Dative |
नग्नतायै
nagnatāyai |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभ्यः
nagnatābhyaḥ |
Ablative |
नग्नतायाः
nagnatāyāḥ |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभ्यः
nagnatābhyaḥ |
Genitive |
नग्नतायाः
nagnatāyāḥ |
नग्नतयोः
nagnatayoḥ |
नग्नतानाम्
nagnatānām |
Locative |
नग्नतायाम्
nagnatāyām |
नग्नतयोः
nagnatayoḥ |
नग्नतासु
nagnatāsu |