Singular | Dual | Plural | |
Nominativo |
नग्नता
nagnatā |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Vocativo |
नग्नते
nagnate |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Acusativo |
नग्नताम्
nagnatām |
नग्नते
nagnate |
नग्नताः
nagnatāḥ |
Instrumental |
नग्नतया
nagnatayā |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभिः
nagnatābhiḥ |
Dativo |
नग्नतायै
nagnatāyai |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभ्यः
nagnatābhyaḥ |
Ablativo |
नग्नतायाः
nagnatāyāḥ |
नग्नताभ्याम्
nagnatābhyām |
नग्नताभ्यः
nagnatābhyaḥ |
Genitivo |
नग्नतायाः
nagnatāyāḥ |
नग्नतयोः
nagnatayoḥ |
नग्नतानाम्
nagnatānām |
Locativo |
नग्नतायाम्
nagnatāyām |
नग्नतयोः
nagnatayoḥ |
नग्नतासु
nagnatāsu |