| Singular | Dual | Plural |
Nominative |
नग्नभूपतिग्रहः
nagnabhūpatigrahaḥ
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहाः
nagnabhūpatigrahāḥ
|
Vocative |
नग्नभूपतिग्रह
nagnabhūpatigraha
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहाः
nagnabhūpatigrahāḥ
|
Accusative |
नग्नभूपतिग्रहम्
nagnabhūpatigraham
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहान्
nagnabhūpatigrahān
|
Instrumental |
नग्नभूपतिग्रहेण
nagnabhūpatigraheṇa
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहैः
nagnabhūpatigrahaiḥ
|
Dative |
नग्नभूपतिग्रहाय
nagnabhūpatigrahāya
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहेभ्यः
nagnabhūpatigrahebhyaḥ
|
Ablative |
नग्नभूपतिग्रहात्
nagnabhūpatigrahāt
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहेभ्यः
nagnabhūpatigrahebhyaḥ
|
Genitive |
नग्नभूपतिग्रहस्य
nagnabhūpatigrahasya
|
नग्नभूपतिग्रहयोः
nagnabhūpatigrahayoḥ
|
नग्नभूपतिग्रहाणाम्
nagnabhūpatigrahāṇām
|
Locative |
नग्नभूपतिग्रहे
nagnabhūpatigrahe
|
नग्नभूपतिग्रहयोः
nagnabhūpatigrahayoḥ
|
नग्नभूपतिग्रहेषु
nagnabhūpatigraheṣu
|