| Singular | Dual | Plural |
Nominativo |
नग्नभूपतिग्रहः
nagnabhūpatigrahaḥ
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहाः
nagnabhūpatigrahāḥ
|
Vocativo |
नग्नभूपतिग्रह
nagnabhūpatigraha
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहाः
nagnabhūpatigrahāḥ
|
Acusativo |
नग्नभूपतिग्रहम्
nagnabhūpatigraham
|
नग्नभूपतिग्रहौ
nagnabhūpatigrahau
|
नग्नभूपतिग्रहान्
nagnabhūpatigrahān
|
Instrumental |
नग्नभूपतिग्रहेण
nagnabhūpatigraheṇa
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहैः
nagnabhūpatigrahaiḥ
|
Dativo |
नग्नभूपतिग्रहाय
nagnabhūpatigrahāya
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहेभ्यः
nagnabhūpatigrahebhyaḥ
|
Ablativo |
नग्नभूपतिग्रहात्
nagnabhūpatigrahāt
|
नग्नभूपतिग्रहाभ्याम्
nagnabhūpatigrahābhyām
|
नग्नभूपतिग्रहेभ्यः
nagnabhūpatigrahebhyaḥ
|
Genitivo |
नग्नभूपतिग्रहस्य
nagnabhūpatigrahasya
|
नग्नभूपतिग्रहयोः
nagnabhūpatigrahayoḥ
|
नग्नभूपतिग्रहाणाम्
nagnabhūpatigrahāṇām
|
Locativo |
नग्नभूपतिग्रहे
nagnabhūpatigrahe
|
नग्नभूपतिग्रहयोः
nagnabhūpatigrahayoḥ
|
नग्नभूपतिग्रहेषु
nagnabhūpatigraheṣu
|