Sanskrit tools

Sanskrit declension


Declension of नग्नव्रतधरा nagnavratadharā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नव्रतधरा nagnavratadharā
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराः nagnavratadharāḥ
Vocative नग्नव्रतधरे nagnavratadhare
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराः nagnavratadharāḥ
Accusative नग्नव्रतधराम् nagnavratadharām
नग्नव्रतधरे nagnavratadhare
नग्नव्रतधराः nagnavratadharāḥ
Instrumental नग्नव्रतधरया nagnavratadharayā
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधराभिः nagnavratadharābhiḥ
Dative नग्नव्रतधरायै nagnavratadharāyai
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधराभ्यः nagnavratadharābhyaḥ
Ablative नग्नव्रतधरायाः nagnavratadharāyāḥ
नग्नव्रतधराभ्याम् nagnavratadharābhyām
नग्नव्रतधराभ्यः nagnavratadharābhyaḥ
Genitive नग्नव्रतधरायाः nagnavratadharāyāḥ
नग्नव्रतधरयोः nagnavratadharayoḥ
नग्नव्रतधराणाम् nagnavratadharāṇām
Locative नग्नव्रतधरायाम् nagnavratadharāyām
नग्नव्रतधरयोः nagnavratadharayoḥ
नग्नव्रतधरासु nagnavratadharāsu