| Singular | Dual | Plural |
Nominativo |
नग्नव्रतधरा
nagnavratadharā
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराः
nagnavratadharāḥ
|
Vocativo |
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराः
nagnavratadharāḥ
|
Acusativo |
नग्नव्रतधराम्
nagnavratadharām
|
नग्नव्रतधरे
nagnavratadhare
|
नग्नव्रतधराः
nagnavratadharāḥ
|
Instrumental |
नग्नव्रतधरया
nagnavratadharayā
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधराभिः
nagnavratadharābhiḥ
|
Dativo |
नग्नव्रतधरायै
nagnavratadharāyai
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधराभ्यः
nagnavratadharābhyaḥ
|
Ablativo |
नग्नव्रतधरायाः
nagnavratadharāyāḥ
|
नग्नव्रतधराभ्याम्
nagnavratadharābhyām
|
नग्नव्रतधराभ्यः
nagnavratadharābhyaḥ
|
Genitivo |
नग्नव्रतधरायाः
nagnavratadharāyāḥ
|
नग्नव्रतधरयोः
nagnavratadharayoḥ
|
नग्नव्रतधराणाम्
nagnavratadharāṇām
|
Locativo |
नग्नव्रतधरायाम्
nagnavratadharāyām
|
नग्नव्रतधरयोः
nagnavratadharayoḥ
|
नग्नव्रतधरासु
nagnavratadharāsu
|