Sanskrit tools

Sanskrit declension


Declension of नग्नश्रवण nagnaśravaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नग्नश्रवणः nagnaśravaṇaḥ
नग्नश्रवणौ nagnaśravaṇau
नग्नश्रवणाः nagnaśravaṇāḥ
Vocative नग्नश्रवण nagnaśravaṇa
नग्नश्रवणौ nagnaśravaṇau
नग्नश्रवणाः nagnaśravaṇāḥ
Accusative नग्नश्रवणम् nagnaśravaṇam
नग्नश्रवणौ nagnaśravaṇau
नग्नश्रवणान् nagnaśravaṇān
Instrumental नग्नश्रवणेन nagnaśravaṇena
नग्नश्रवणाभ्याम् nagnaśravaṇābhyām
नग्नश्रवणैः nagnaśravaṇaiḥ
Dative नग्नश्रवणाय nagnaśravaṇāya
नग्नश्रवणाभ्याम् nagnaśravaṇābhyām
नग्नश्रवणेभ्यः nagnaśravaṇebhyaḥ
Ablative नग्नश्रवणात् nagnaśravaṇāt
नग्नश्रवणाभ्याम् nagnaśravaṇābhyām
नग्नश्रवणेभ्यः nagnaśravaṇebhyaḥ
Genitive नग्नश्रवणस्य nagnaśravaṇasya
नग्नश्रवणयोः nagnaśravaṇayoḥ
नग्नश्रवणानाम् nagnaśravaṇānām
Locative नग्नश्रवणे nagnaśravaṇe
नग्नश्रवणयोः nagnaśravaṇayoḥ
नग्नश्रवणेषु nagnaśravaṇeṣu