| Singular | Dual | Plural |
Nominativo |
नग्नश्रवणः
nagnaśravaṇaḥ
|
नग्नश्रवणौ
nagnaśravaṇau
|
नग्नश्रवणाः
nagnaśravaṇāḥ
|
Vocativo |
नग्नश्रवण
nagnaśravaṇa
|
नग्नश्रवणौ
nagnaśravaṇau
|
नग्नश्रवणाः
nagnaśravaṇāḥ
|
Acusativo |
नग्नश्रवणम्
nagnaśravaṇam
|
नग्नश्रवणौ
nagnaśravaṇau
|
नग्नश्रवणान्
nagnaśravaṇān
|
Instrumental |
नग्नश्रवणेन
nagnaśravaṇena
|
नग्नश्रवणाभ्याम्
nagnaśravaṇābhyām
|
नग्नश्रवणैः
nagnaśravaṇaiḥ
|
Dativo |
नग्नश्रवणाय
nagnaśravaṇāya
|
नग्नश्रवणाभ्याम्
nagnaśravaṇābhyām
|
नग्नश्रवणेभ्यः
nagnaśravaṇebhyaḥ
|
Ablativo |
नग्नश्रवणात्
nagnaśravaṇāt
|
नग्नश्रवणाभ्याम्
nagnaśravaṇābhyām
|
नग्नश्रवणेभ्यः
nagnaśravaṇebhyaḥ
|
Genitivo |
नग्नश्रवणस्य
nagnaśravaṇasya
|
नग्नश्रवणयोः
nagnaśravaṇayoḥ
|
नग्नश्रवणानाम्
nagnaśravaṇānām
|
Locativo |
नग्नश्रवणे
nagnaśravaṇe
|
नग्नश्रवणयोः
nagnaśravaṇayoḥ
|
नग्नश्रवणेषु
nagnaśravaṇeṣu
|