Sanskrit tools

Sanskrit declension


Declension of नञर्थनिर्णय nañarthanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञर्थनिर्णयः nañarthanirṇayaḥ
नञर्थनिर्णयौ nañarthanirṇayau
नञर्थनिर्णयाः nañarthanirṇayāḥ
Vocative नञर्थनिर्णय nañarthanirṇaya
नञर्थनिर्णयौ nañarthanirṇayau
नञर्थनिर्णयाः nañarthanirṇayāḥ
Accusative नञर्थनिर्णयम् nañarthanirṇayam
नञर्थनिर्णयौ nañarthanirṇayau
नञर्थनिर्णयान् nañarthanirṇayān
Instrumental नञर्थनिर्णयेन nañarthanirṇayena
नञर्थनिर्णयाभ्याम् nañarthanirṇayābhyām
नञर्थनिर्णयैः nañarthanirṇayaiḥ
Dative नञर्थनिर्णयाय nañarthanirṇayāya
नञर्थनिर्णयाभ्याम् nañarthanirṇayābhyām
नञर्थनिर्णयेभ्यः nañarthanirṇayebhyaḥ
Ablative नञर्थनिर्णयात् nañarthanirṇayāt
नञर्थनिर्णयाभ्याम् nañarthanirṇayābhyām
नञर्थनिर्णयेभ्यः nañarthanirṇayebhyaḥ
Genitive नञर्थनिर्णयस्य nañarthanirṇayasya
नञर्थनिर्णययोः nañarthanirṇayayoḥ
नञर्थनिर्णयानाम् nañarthanirṇayānām
Locative नञर्थनिर्णये nañarthanirṇaye
नञर्थनिर्णययोः nañarthanirṇayayoḥ
नञर्थनिर्णयेषु nañarthanirṇayeṣu