| Singular | Dual | Plural |
Nominativo |
नञर्थनिर्णयः
nañarthanirṇayaḥ
|
नञर्थनिर्णयौ
nañarthanirṇayau
|
नञर्थनिर्णयाः
nañarthanirṇayāḥ
|
Vocativo |
नञर्थनिर्णय
nañarthanirṇaya
|
नञर्थनिर्णयौ
nañarthanirṇayau
|
नञर्थनिर्णयाः
nañarthanirṇayāḥ
|
Acusativo |
नञर्थनिर्णयम्
nañarthanirṇayam
|
नञर्थनिर्णयौ
nañarthanirṇayau
|
नञर्थनिर्णयान्
nañarthanirṇayān
|
Instrumental |
नञर्थनिर्णयेन
nañarthanirṇayena
|
नञर्थनिर्णयाभ्याम्
nañarthanirṇayābhyām
|
नञर्थनिर्णयैः
nañarthanirṇayaiḥ
|
Dativo |
नञर्थनिर्णयाय
nañarthanirṇayāya
|
नञर्थनिर्णयाभ्याम्
nañarthanirṇayābhyām
|
नञर्थनिर्णयेभ्यः
nañarthanirṇayebhyaḥ
|
Ablativo |
नञर्थनिर्णयात्
nañarthanirṇayāt
|
नञर्थनिर्णयाभ्याम्
nañarthanirṇayābhyām
|
नञर्थनिर्णयेभ्यः
nañarthanirṇayebhyaḥ
|
Genitivo |
नञर्थनिर्णयस्य
nañarthanirṇayasya
|
नञर्थनिर्णययोः
nañarthanirṇayayoḥ
|
नञर्थनिर्णयानाम्
nañarthanirṇayānām
|
Locativo |
नञर्थनिर्णये
nañarthanirṇaye
|
नञर्थनिर्णययोः
nañarthanirṇayayoḥ
|
नञर्थनिर्णयेषु
nañarthanirṇayeṣu
|