Sanskrit tools

Sanskrit declension


Declension of नञर्थवादटीका nañarthavādaṭīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञर्थवादटीका nañarthavādaṭīkā
नञर्थवादटीके nañarthavādaṭīke
नञर्थवादटीकाः nañarthavādaṭīkāḥ
Vocative नञर्थवादटीके nañarthavādaṭīke
नञर्थवादटीके nañarthavādaṭīke
नञर्थवादटीकाः nañarthavādaṭīkāḥ
Accusative नञर्थवादटीकाम् nañarthavādaṭīkām
नञर्थवादटीके nañarthavādaṭīke
नञर्थवादटीकाः nañarthavādaṭīkāḥ
Instrumental नञर्थवादटीकया nañarthavādaṭīkayā
नञर्थवादटीकाभ्याम् nañarthavādaṭīkābhyām
नञर्थवादटीकाभिः nañarthavādaṭīkābhiḥ
Dative नञर्थवादटीकायै nañarthavādaṭīkāyai
नञर्थवादटीकाभ्याम् nañarthavādaṭīkābhyām
नञर्थवादटीकाभ्यः nañarthavādaṭīkābhyaḥ
Ablative नञर्थवादटीकायाः nañarthavādaṭīkāyāḥ
नञर्थवादटीकाभ्याम् nañarthavādaṭīkābhyām
नञर्थवादटीकाभ्यः nañarthavādaṭīkābhyaḥ
Genitive नञर्थवादटीकायाः nañarthavādaṭīkāyāḥ
नञर्थवादटीकयोः nañarthavādaṭīkayoḥ
नञर्थवादटीकानाम् nañarthavādaṭīkānām
Locative नञर्थवादटीकायाम् nañarthavādaṭīkāyām
नञर्थवादटीकयोः nañarthavādaṭīkayoḥ
नञर्थवादटीकासु nañarthavādaṭīkāsu