| Singular | Dual | Plural |
Nominativo |
नञर्थवादटीका
nañarthavādaṭīkā
|
नञर्थवादटीके
nañarthavādaṭīke
|
नञर्थवादटीकाः
nañarthavādaṭīkāḥ
|
Vocativo |
नञर्थवादटीके
nañarthavādaṭīke
|
नञर्थवादटीके
nañarthavādaṭīke
|
नञर्थवादटीकाः
nañarthavādaṭīkāḥ
|
Acusativo |
नञर्थवादटीकाम्
nañarthavādaṭīkām
|
नञर्थवादटीके
nañarthavādaṭīke
|
नञर्थवादटीकाः
nañarthavādaṭīkāḥ
|
Instrumental |
नञर्थवादटीकया
nañarthavādaṭīkayā
|
नञर्थवादटीकाभ्याम्
nañarthavādaṭīkābhyām
|
नञर्थवादटीकाभिः
nañarthavādaṭīkābhiḥ
|
Dativo |
नञर्थवादटीकायै
nañarthavādaṭīkāyai
|
नञर्थवादटीकाभ्याम्
nañarthavādaṭīkābhyām
|
नञर्थवादटीकाभ्यः
nañarthavādaṭīkābhyaḥ
|
Ablativo |
नञर्थवादटीकायाः
nañarthavādaṭīkāyāḥ
|
नञर्थवादटीकाभ्याम्
nañarthavādaṭīkābhyām
|
नञर्थवादटीकाभ्यः
nañarthavādaṭīkābhyaḥ
|
Genitivo |
नञर्थवादटीकायाः
nañarthavādaṭīkāyāḥ
|
नञर्थवादटीकयोः
nañarthavādaṭīkayoḥ
|
नञर्थवादटीकानाम्
nañarthavādaṭīkānām
|
Locativo |
नञर्थवादटीकायाम्
nañarthavādaṭīkāyām
|
नञर्थवादटीकयोः
nañarthavādaṭīkayoḥ
|
नञर्थवादटीकासु
nañarthavādaṭīkāsu
|