Sanskrit tools

Sanskrit declension


Declension of नञ्वादविवेक nañvādaviveka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञ्वादविवेकः nañvādavivekaḥ
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकाः nañvādavivekāḥ
Vocative नञ्वादविवेक nañvādaviveka
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकाः nañvādavivekāḥ
Accusative नञ्वादविवेकम् nañvādavivekam
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकान् nañvādavivekān
Instrumental नञ्वादविवेकेन nañvādavivekena
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकैः nañvādavivekaiḥ
Dative नञ्वादविवेकाय nañvādavivekāya
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकेभ्यः nañvādavivekebhyaḥ
Ablative नञ्वादविवेकात् nañvādavivekāt
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकेभ्यः nañvādavivekebhyaḥ
Genitive नञ्वादविवेकस्य nañvādavivekasya
नञ्वादविवेकयोः nañvādavivekayoḥ
नञ्वादविवेकानाम् nañvādavivekānām
Locative नञ्वादविवेके nañvādaviveke
नञ्वादविवेकयोः nañvādavivekayoḥ
नञ्वादविवेकेषु nañvādavivekeṣu