Herramientas de sánscrito

Declinación del sánscrito


Declinación de नञ्वादविवेक nañvādaviveka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नञ्वादविवेकः nañvādavivekaḥ
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकाः nañvādavivekāḥ
Vocativo नञ्वादविवेक nañvādaviveka
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकाः nañvādavivekāḥ
Acusativo नञ्वादविवेकम् nañvādavivekam
नञ्वादविवेकौ nañvādavivekau
नञ्वादविवेकान् nañvādavivekān
Instrumental नञ्वादविवेकेन nañvādavivekena
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकैः nañvādavivekaiḥ
Dativo नञ्वादविवेकाय nañvādavivekāya
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकेभ्यः nañvādavivekebhyaḥ
Ablativo नञ्वादविवेकात् nañvādavivekāt
नञ्वादविवेकाभ्याम् nañvādavivekābhyām
नञ्वादविवेकेभ्यः nañvādavivekebhyaḥ
Genitivo नञ्वादविवेकस्य nañvādavivekasya
नञ्वादविवेकयोः nañvādavivekayoḥ
नञ्वादविवेकानाम् nañvādavivekānām
Locativo नञ्वादविवेके nañvādaviveke
नञ्वादविवेकयोः nañvādavivekayoḥ
नञ्वादविवेकेषु nañvādavivekeṣu