Sanskrit tools

Sanskrit declension


Declension of नञ्जराजयशोभूषण nañjarājayaśobhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नञ्जराजयशोभूषणम् nañjarājayaśobhūṣaṇam
नञ्जराजयशोभूषणे nañjarājayaśobhūṣaṇe
नञ्जराजयशोभूषणानि nañjarājayaśobhūṣaṇāni
Vocative नञ्जराजयशोभूषण nañjarājayaśobhūṣaṇa
नञ्जराजयशोभूषणे nañjarājayaśobhūṣaṇe
नञ्जराजयशोभूषणानि nañjarājayaśobhūṣaṇāni
Accusative नञ्जराजयशोभूषणम् nañjarājayaśobhūṣaṇam
नञ्जराजयशोभूषणे nañjarājayaśobhūṣaṇe
नञ्जराजयशोभूषणानि nañjarājayaśobhūṣaṇāni
Instrumental नञ्जराजयशोभूषणेन nañjarājayaśobhūṣaṇena
नञ्जराजयशोभूषणाभ्याम् nañjarājayaśobhūṣaṇābhyām
नञ्जराजयशोभूषणैः nañjarājayaśobhūṣaṇaiḥ
Dative नञ्जराजयशोभूषणाय nañjarājayaśobhūṣaṇāya
नञ्जराजयशोभूषणाभ्याम् nañjarājayaśobhūṣaṇābhyām
नञ्जराजयशोभूषणेभ्यः nañjarājayaśobhūṣaṇebhyaḥ
Ablative नञ्जराजयशोभूषणात् nañjarājayaśobhūṣaṇāt
नञ्जराजयशोभूषणाभ्याम् nañjarājayaśobhūṣaṇābhyām
नञ्जराजयशोभूषणेभ्यः nañjarājayaśobhūṣaṇebhyaḥ
Genitive नञ्जराजयशोभूषणस्य nañjarājayaśobhūṣaṇasya
नञ्जराजयशोभूषणयोः nañjarājayaśobhūṣaṇayoḥ
नञ्जराजयशोभूषणानाम् nañjarājayaśobhūṣaṇānām
Locative नञ्जराजयशोभूषणे nañjarājayaśobhūṣaṇe
नञ्जराजयशोभूषणयोः nañjarājayaśobhūṣaṇayoḥ
नञ्जराजयशोभूषणेषु nañjarājayaśobhūṣaṇeṣu