| Singular | Dual | Plural |
Nominative |
नञ्जराजयशोभूषणम्
nañjarājayaśobhūṣaṇam
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Vocative |
नञ्जराजयशोभूषण
nañjarājayaśobhūṣaṇa
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Accusative |
नञ्जराजयशोभूषणम्
nañjarājayaśobhūṣaṇam
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Instrumental |
नञ्जराजयशोभूषणेन
nañjarājayaśobhūṣaṇena
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणैः
nañjarājayaśobhūṣaṇaiḥ
|
Dative |
नञ्जराजयशोभूषणाय
nañjarājayaśobhūṣaṇāya
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणेभ्यः
nañjarājayaśobhūṣaṇebhyaḥ
|
Ablative |
नञ्जराजयशोभूषणात्
nañjarājayaśobhūṣaṇāt
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणेभ्यः
nañjarājayaśobhūṣaṇebhyaḥ
|
Genitive |
नञ्जराजयशोभूषणस्य
nañjarājayaśobhūṣaṇasya
|
नञ्जराजयशोभूषणयोः
nañjarājayaśobhūṣaṇayoḥ
|
नञ्जराजयशोभूषणानाम्
nañjarājayaśobhūṣaṇānām
|
Locative |
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणयोः
nañjarājayaśobhūṣaṇayoḥ
|
नञ्जराजयशोभूषणेषु
nañjarājayaśobhūṣaṇeṣu
|