| Singular | Dual | Plural |
Nominativo |
नञ्जराजयशोभूषणम्
nañjarājayaśobhūṣaṇam
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Vocativo |
नञ्जराजयशोभूषण
nañjarājayaśobhūṣaṇa
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Acusativo |
नञ्जराजयशोभूषणम्
nañjarājayaśobhūṣaṇam
|
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणानि
nañjarājayaśobhūṣaṇāni
|
Instrumental |
नञ्जराजयशोभूषणेन
nañjarājayaśobhūṣaṇena
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणैः
nañjarājayaśobhūṣaṇaiḥ
|
Dativo |
नञ्जराजयशोभूषणाय
nañjarājayaśobhūṣaṇāya
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणेभ्यः
nañjarājayaśobhūṣaṇebhyaḥ
|
Ablativo |
नञ्जराजयशोभूषणात्
nañjarājayaśobhūṣaṇāt
|
नञ्जराजयशोभूषणाभ्याम्
nañjarājayaśobhūṣaṇābhyām
|
नञ्जराजयशोभूषणेभ्यः
nañjarājayaśobhūṣaṇebhyaḥ
|
Genitivo |
नञ्जराजयशोभूषणस्य
nañjarājayaśobhūṣaṇasya
|
नञ्जराजयशोभूषणयोः
nañjarājayaśobhūṣaṇayoḥ
|
नञ्जराजयशोभूषणानाम्
nañjarājayaśobhūṣaṇānām
|
Locativo |
नञ्जराजयशोभूषणे
nañjarājayaśobhūṣaṇe
|
नञ्जराजयशोभूषणयोः
nañjarājayaśobhūṣaṇayoḥ
|
नञ्जराजयशोभूषणेषु
nañjarājayaśobhūṣaṇeṣu
|