Singular | Dual | Plural | |
Nominative |
नटता
naṭatā |
नटते
naṭate |
नटताः
naṭatāḥ |
Vocative |
नटते
naṭate |
नटते
naṭate |
नटताः
naṭatāḥ |
Accusative |
नटताम्
naṭatām |
नटते
naṭate |
नटताः
naṭatāḥ |
Instrumental |
नटतया
naṭatayā |
नटताभ्याम्
naṭatābhyām |
नटताभिः
naṭatābhiḥ |
Dative |
नटतायै
naṭatāyai |
नटताभ्याम्
naṭatābhyām |
नटताभ्यः
naṭatābhyaḥ |
Ablative |
नटतायाः
naṭatāyāḥ |
नटताभ्याम्
naṭatābhyām |
नटताभ्यः
naṭatābhyaḥ |
Genitive |
नटतायाः
naṭatāyāḥ |
नटतयोः
naṭatayoḥ |
नटतानाम्
naṭatānām |
Locative |
नटतायाम्
naṭatāyām |
नटतयोः
naṭatayoḥ |
नटतासु
naṭatāsu |