Singular | Dual | Plural | |
Nominativo |
नटता
naṭatā |
नटते
naṭate |
नटताः
naṭatāḥ |
Vocativo |
नटते
naṭate |
नटते
naṭate |
नटताः
naṭatāḥ |
Acusativo |
नटताम्
naṭatām |
नटते
naṭate |
नटताः
naṭatāḥ |
Instrumental |
नटतया
naṭatayā |
नटताभ्याम्
naṭatābhyām |
नटताभिः
naṭatābhiḥ |
Dativo |
नटतायै
naṭatāyai |
नटताभ्याम्
naṭatābhyām |
नटताभ्यः
naṭatābhyaḥ |
Ablativo |
नटतायाः
naṭatāyāḥ |
नटताभ्याम्
naṭatābhyām |
नटताभ्यः
naṭatābhyaḥ |
Genitivo |
नटतायाः
naṭatāyāḥ |
नटतयोः
naṭatayoḥ |
नटतानाम्
naṭatānām |
Locativo |
नटतायाम्
naṭatāyām |
नटतयोः
naṭatayoḥ |
नटतासु
naṭatāsu |