Sanskrit tools

Sanskrit declension


Declension of नटनारायण naṭanārāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटनारायणः naṭanārāyaṇaḥ
नटनारायणौ naṭanārāyaṇau
नटनारायणाः naṭanārāyaṇāḥ
Vocative नटनारायण naṭanārāyaṇa
नटनारायणौ naṭanārāyaṇau
नटनारायणाः naṭanārāyaṇāḥ
Accusative नटनारायणम् naṭanārāyaṇam
नटनारायणौ naṭanārāyaṇau
नटनारायणान् naṭanārāyaṇān
Instrumental नटनारायणेन naṭanārāyaṇena
नटनारायणाभ्याम् naṭanārāyaṇābhyām
नटनारायणैः naṭanārāyaṇaiḥ
Dative नटनारायणाय naṭanārāyaṇāya
नटनारायणाभ्याम् naṭanārāyaṇābhyām
नटनारायणेभ्यः naṭanārāyaṇebhyaḥ
Ablative नटनारायणात् naṭanārāyaṇāt
नटनारायणाभ्याम् naṭanārāyaṇābhyām
नटनारायणेभ्यः naṭanārāyaṇebhyaḥ
Genitive नटनारायणस्य naṭanārāyaṇasya
नटनारायणयोः naṭanārāyaṇayoḥ
नटनारायणानाम् naṭanārāyaṇānām
Locative नटनारायणे naṭanārāyaṇe
नटनारायणयोः naṭanārāyaṇayoḥ
नटनारायणेषु naṭanārāyaṇeṣu