| Singular | Dual | Plural |
Nominativo |
नटनारायणः
naṭanārāyaṇaḥ
|
नटनारायणौ
naṭanārāyaṇau
|
नटनारायणाः
naṭanārāyaṇāḥ
|
Vocativo |
नटनारायण
naṭanārāyaṇa
|
नटनारायणौ
naṭanārāyaṇau
|
नटनारायणाः
naṭanārāyaṇāḥ
|
Acusativo |
नटनारायणम्
naṭanārāyaṇam
|
नटनारायणौ
naṭanārāyaṇau
|
नटनारायणान्
naṭanārāyaṇān
|
Instrumental |
नटनारायणेन
naṭanārāyaṇena
|
नटनारायणाभ्याम्
naṭanārāyaṇābhyām
|
नटनारायणैः
naṭanārāyaṇaiḥ
|
Dativo |
नटनारायणाय
naṭanārāyaṇāya
|
नटनारायणाभ्याम्
naṭanārāyaṇābhyām
|
नटनारायणेभ्यः
naṭanārāyaṇebhyaḥ
|
Ablativo |
नटनारायणात्
naṭanārāyaṇāt
|
नटनारायणाभ्याम्
naṭanārāyaṇābhyām
|
नटनारायणेभ्यः
naṭanārāyaṇebhyaḥ
|
Genitivo |
नटनारायणस्य
naṭanārāyaṇasya
|
नटनारायणयोः
naṭanārāyaṇayoḥ
|
नटनारायणानाम्
naṭanārāyaṇānām
|
Locativo |
नटनारायणे
naṭanārāyaṇe
|
नटनारायणयोः
naṭanārāyaṇayoḥ
|
नटनारायणेषु
naṭanārāyaṇeṣu
|