Sanskrit tools

Sanskrit declension


Declension of नटभटिका naṭabhaṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नटभटिका naṭabhaṭikā
नटभटिके naṭabhaṭike
नटभटिकाः naṭabhaṭikāḥ
Vocative नटभटिके naṭabhaṭike
नटभटिके naṭabhaṭike
नटभटिकाः naṭabhaṭikāḥ
Accusative नटभटिकाम् naṭabhaṭikām
नटभटिके naṭabhaṭike
नटभटिकाः naṭabhaṭikāḥ
Instrumental नटभटिकया naṭabhaṭikayā
नटभटिकाभ्याम् naṭabhaṭikābhyām
नटभटिकाभिः naṭabhaṭikābhiḥ
Dative नटभटिकायै naṭabhaṭikāyai
नटभटिकाभ्याम् naṭabhaṭikābhyām
नटभटिकाभ्यः naṭabhaṭikābhyaḥ
Ablative नटभटिकायाः naṭabhaṭikāyāḥ
नटभटिकाभ्याम् naṭabhaṭikābhyām
नटभटिकाभ्यः naṭabhaṭikābhyaḥ
Genitive नटभटिकायाः naṭabhaṭikāyāḥ
नटभटिकयोः naṭabhaṭikayoḥ
नटभटिकानाम् naṭabhaṭikānām
Locative नटभटिकायाम् naṭabhaṭikāyām
नटभटिकयोः naṭabhaṭikayoḥ
नटभटिकासु naṭabhaṭikāsu