| Singular | Dual | Plural |
Nominative |
नटभटिका
naṭabhaṭikā
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Vocative |
नटभटिके
naṭabhaṭike
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Accusative |
नटभटिकाम्
naṭabhaṭikām
|
नटभटिके
naṭabhaṭike
|
नटभटिकाः
naṭabhaṭikāḥ
|
Instrumental |
नटभटिकया
naṭabhaṭikayā
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभिः
naṭabhaṭikābhiḥ
|
Dative |
नटभटिकायै
naṭabhaṭikāyai
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभ्यः
naṭabhaṭikābhyaḥ
|
Ablative |
नटभटिकायाः
naṭabhaṭikāyāḥ
|
नटभटिकाभ्याम्
naṭabhaṭikābhyām
|
नटभटिकाभ्यः
naṭabhaṭikābhyaḥ
|
Genitive |
नटभटिकायाः
naṭabhaṭikāyāḥ
|
नटभटिकयोः
naṭabhaṭikayoḥ
|
नटभटिकानाम्
naṭabhaṭikānām
|
Locative |
नटभटिकायाम्
naṭabhaṭikāyām
|
नटभटिकयोः
naṭabhaṭikayoḥ
|
नटभटिकासु
naṭabhaṭikāsu
|